Declension table of ?sañcārita

Deva

MasculineSingularDualPlural
Nominativesañcāritaḥ sañcāritau sañcāritāḥ
Vocativesañcārita sañcāritau sañcāritāḥ
Accusativesañcāritam sañcāritau sañcāritān
Instrumentalsañcāritena sañcāritābhyām sañcāritaiḥ sañcāritebhiḥ
Dativesañcāritāya sañcāritābhyām sañcāritebhyaḥ
Ablativesañcāritāt sañcāritābhyām sañcāritebhyaḥ
Genitivesañcāritasya sañcāritayoḥ sañcāritānām
Locativesañcārite sañcāritayoḥ sañcāriteṣu

Compound sañcārita -

Adverb -sañcāritam -sañcāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria