Declension table of sañcārin

Deva

MasculineSingularDualPlural
Nominativesañcārī sañcāriṇau sañcāriṇaḥ
Vocativesañcārin sañcāriṇau sañcāriṇaḥ
Accusativesañcāriṇam sañcāriṇau sañcāriṇaḥ
Instrumentalsañcāriṇā sañcāribhyām sañcāribhiḥ
Dativesañcāriṇe sañcāribhyām sañcāribhyaḥ
Ablativesañcāriṇaḥ sañcāribhyām sañcāribhyaḥ
Genitivesañcāriṇaḥ sañcāriṇoḥ sañcāriṇām
Locativesañcāriṇi sañcāriṇoḥ sañcāriṣu

Compound sañcāri -

Adverb -sañcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria