Declension table of ?sañcāricuṇḍikā

Deva

FeminineSingularDualPlural
Nominativesañcāricuṇḍikā sañcāricuṇḍike sañcāricuṇḍikāḥ
Vocativesañcāricuṇḍike sañcāricuṇḍike sañcāricuṇḍikāḥ
Accusativesañcāricuṇḍikām sañcāricuṇḍike sañcāricuṇḍikāḥ
Instrumentalsañcāricuṇḍikayā sañcāricuṇḍikābhyām sañcāricuṇḍikābhiḥ
Dativesañcāricuṇḍikāyai sañcāricuṇḍikābhyām sañcāricuṇḍikābhyaḥ
Ablativesañcāricuṇḍikāyāḥ sañcāricuṇḍikābhyām sañcāricuṇḍikābhyaḥ
Genitivesañcāricuṇḍikāyāḥ sañcāricuṇḍikayoḥ sañcāricuṇḍikānām
Locativesañcāricuṇḍikāyām sañcāricuṇḍikayoḥ sañcāricuṇḍikāsu

Adverb -sañcāricuṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria