Declension table of ?sañcāribhāva

Deva

MasculineSingularDualPlural
Nominativesañcāribhāvaḥ sañcāribhāvau sañcāribhāvāḥ
Vocativesañcāribhāva sañcāribhāvau sañcāribhāvāḥ
Accusativesañcāribhāvam sañcāribhāvau sañcāribhāvān
Instrumentalsañcāribhāveṇa sañcāribhāvābhyām sañcāribhāvaiḥ sañcāribhāvebhiḥ
Dativesañcāribhāvāya sañcāribhāvābhyām sañcāribhāvebhyaḥ
Ablativesañcāribhāvāt sañcāribhāvābhyām sañcāribhāvebhyaḥ
Genitivesañcāribhāvasya sañcāribhāvayoḥ sañcāribhāvāṇām
Locativesañcāribhāve sañcāribhāvayoḥ sañcāribhāveṣu

Compound sañcāribhāva -

Adverb -sañcāribhāvam -sañcāribhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria