Declension table of ?sañcāriṇī

Deva

FeminineSingularDualPlural
Nominativesañcāriṇī sañcāriṇyau sañcāriṇyaḥ
Vocativesañcāriṇi sañcāriṇyau sañcāriṇyaḥ
Accusativesañcāriṇīm sañcāriṇyau sañcāriṇīḥ
Instrumentalsañcāriṇyā sañcāriṇībhyām sañcāriṇībhiḥ
Dativesañcāriṇyai sañcāriṇībhyām sañcāriṇībhyaḥ
Ablativesañcāriṇyāḥ sañcāriṇībhyām sañcāriṇībhyaḥ
Genitivesañcāriṇyāḥ sañcāriṇyoḥ sañcāriṇīnām
Locativesañcāriṇyām sañcāriṇyoḥ sañcāriṇīṣu

Compound sañcāriṇi - sañcāriṇī -

Adverb -sañcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria