Declension table of ?sañcāriṃstva

Deva

NeuterSingularDualPlural
Nominativesañcāriṃstvam sañcāriṃstve sañcāriṃstvāni
Vocativesañcāriṃstva sañcāriṃstve sañcāriṃstvāni
Accusativesañcāriṃstvam sañcāriṃstve sañcāriṃstvāni
Instrumentalsañcāriṃstvena sañcāriṃstvābhyām sañcāriṃstvaiḥ
Dativesañcāriṃstvāya sañcāriṃstvābhyām sañcāriṃstvebhyaḥ
Ablativesañcāriṃstvāt sañcāriṃstvābhyām sañcāriṃstvebhyaḥ
Genitivesañcāriṃstvasya sañcāriṃstvayoḥ sañcāriṃstvānām
Locativesañcāriṃstve sañcāriṃstvayoḥ sañcāriṃstveṣu

Compound sañcāriṃstva -

Adverb -sañcāriṃstvam -sañcāriṃstvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria