Declension table of ?sañcārayitṛ

Deva

MasculineSingularDualPlural
Nominativesañcārayitā sañcārayitārau sañcārayitāraḥ
Vocativesañcārayitaḥ sañcārayitārau sañcārayitāraḥ
Accusativesañcārayitāram sañcārayitārau sañcārayitṝn
Instrumentalsañcārayitrā sañcārayitṛbhyām sañcārayitṛbhiḥ
Dativesañcārayitre sañcārayitṛbhyām sañcārayitṛbhyaḥ
Ablativesañcārayituḥ sañcārayitṛbhyām sañcārayitṛbhyaḥ
Genitivesañcārayituḥ sañcārayitroḥ sañcārayitṝṇām
Locativesañcārayitari sañcārayitroḥ sañcārayitṛṣu

Compound sañcārayitṛ -

Adverb -sañcārayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria