Declension table of ?sañcāravyādhi

Deva

MasculineSingularDualPlural
Nominativesañcāravyādhiḥ sañcāravyādhī sañcāravyādhayaḥ
Vocativesañcāravyādhe sañcāravyādhī sañcāravyādhayaḥ
Accusativesañcāravyādhim sañcāravyādhī sañcāravyādhīn
Instrumentalsañcāravyādhinā sañcāravyādhibhyām sañcāravyādhibhiḥ
Dativesañcāravyādhaye sañcāravyādhibhyām sañcāravyādhibhyaḥ
Ablativesañcāravyādheḥ sañcāravyādhibhyām sañcāravyādhibhyaḥ
Genitivesañcāravyādheḥ sañcāravyādhyoḥ sañcāravyādhīnām
Locativesañcāravyādhau sañcāravyādhyoḥ sañcāravyādhiṣu

Compound sañcāravyādhi -

Adverb -sañcāravyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria