Declension table of ?sañcārapūtā

Deva

FeminineSingularDualPlural
Nominativesañcārapūtā sañcārapūte sañcārapūtāḥ
Vocativesañcārapūte sañcārapūte sañcārapūtāḥ
Accusativesañcārapūtām sañcārapūte sañcārapūtāḥ
Instrumentalsañcārapūtayā sañcārapūtābhyām sañcārapūtābhiḥ
Dativesañcārapūtāyai sañcārapūtābhyām sañcārapūtābhyaḥ
Ablativesañcārapūtāyāḥ sañcārapūtābhyām sañcārapūtābhyaḥ
Genitivesañcārapūtāyāḥ sañcārapūtayoḥ sañcārapūtānām
Locativesañcārapūtāyām sañcārapūtayoḥ sañcārapūtāsu

Adverb -sañcārapūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria