Declension table of ?sañcārajīvin

Deva

MasculineSingularDualPlural
Nominativesañcārajīvī sañcārajīvinau sañcārajīvinaḥ
Vocativesañcārajīvin sañcārajīvinau sañcārajīvinaḥ
Accusativesañcārajīvinam sañcārajīvinau sañcārajīvinaḥ
Instrumentalsañcārajīvinā sañcārajīvibhyām sañcārajīvibhiḥ
Dativesañcārajīvine sañcārajīvibhyām sañcārajīvibhyaḥ
Ablativesañcārajīvinaḥ sañcārajīvibhyām sañcārajīvibhyaḥ
Genitivesañcārajīvinaḥ sañcārajīvinoḥ sañcārajīvinām
Locativesañcārajīvini sañcārajīvinoḥ sañcārajīviṣu

Compound sañcārajīvi -

Adverb -sañcārajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria