Declension table of ?sañcāraṇīya

Deva

NeuterSingularDualPlural
Nominativesañcāraṇīyam sañcāraṇīye sañcāraṇīyāni
Vocativesañcāraṇīya sañcāraṇīye sañcāraṇīyāni
Accusativesañcāraṇīyam sañcāraṇīye sañcāraṇīyāni
Instrumentalsañcāraṇīyena sañcāraṇīyābhyām sañcāraṇīyaiḥ
Dativesañcāraṇīyāya sañcāraṇīyābhyām sañcāraṇīyebhyaḥ
Ablativesañcāraṇīyāt sañcāraṇīyābhyām sañcāraṇīyebhyaḥ
Genitivesañcāraṇīyasya sañcāraṇīyayoḥ sañcāraṇīyānām
Locativesañcāraṇīye sañcāraṇīyayoḥ sañcāraṇīyeṣu

Compound sañcāraṇīya -

Adverb -sañcāraṇīyam -sañcāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria