Declension table of ?sañcāraṇa

Deva

NeuterSingularDualPlural
Nominativesañcāraṇam sañcāraṇe sañcāraṇāni
Vocativesañcāraṇa sañcāraṇe sañcāraṇāni
Accusativesañcāraṇam sañcāraṇe sañcāraṇāni
Instrumentalsañcāraṇena sañcāraṇābhyām sañcāraṇaiḥ
Dativesañcāraṇāya sañcāraṇābhyām sañcāraṇebhyaḥ
Ablativesañcāraṇāt sañcāraṇābhyām sañcāraṇebhyaḥ
Genitivesañcāraṇasya sañcāraṇayoḥ sañcāraṇānām
Locativesañcāraṇe sañcāraṇayoḥ sañcāraṇeṣu

Compound sañcāraṇa -

Adverb -sañcāraṇam -sañcāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria