Declension table of ?sañcāla

Deva

MasculineSingularDualPlural
Nominativesañcālaḥ sañcālau sañcālāḥ
Vocativesañcāla sañcālau sañcālāḥ
Accusativesañcālam sañcālau sañcālān
Instrumentalsañcālena sañcālābhyām sañcālaiḥ sañcālebhiḥ
Dativesañcālāya sañcālābhyām sañcālebhyaḥ
Ablativesañcālāt sañcālābhyām sañcālebhyaḥ
Genitivesañcālasya sañcālayoḥ sañcālānām
Locativesañcāle sañcālayoḥ sañcāleṣu

Compound sañcāla -

Adverb -sañcālam -sañcālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria