Declension table of ?sañcāku

Deva

MasculineSingularDualPlural
Nominativesañcākuḥ sañcākū sañcākavaḥ
Vocativesañcāko sañcākū sañcākavaḥ
Accusativesañcākum sañcākū sañcākūn
Instrumentalsañcākunā sañcākubhyām sañcākubhiḥ
Dativesañcākave sañcākubhyām sañcākubhyaḥ
Ablativesañcākoḥ sañcākubhyām sañcākubhyaḥ
Genitivesañcākoḥ sañcākvoḥ sañcākūnām
Locativesañcākau sañcākvoḥ sañcākuṣu

Compound sañcāku -

Adverb -sañcāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria