Declension table of ?saṇṭaṅka

Deva

MasculineSingularDualPlural
Nominativesaṇṭaṅkaḥ saṇṭaṅkau saṇṭaṅkāḥ
Vocativesaṇṭaṅka saṇṭaṅkau saṇṭaṅkāḥ
Accusativesaṇṭaṅkam saṇṭaṅkau saṇṭaṅkān
Instrumentalsaṇṭaṅkena saṇṭaṅkābhyām saṇṭaṅkaiḥ saṇṭaṅkebhiḥ
Dativesaṇṭaṅkāya saṇṭaṅkābhyām saṇṭaṅkebhyaḥ
Ablativesaṇṭaṅkāt saṇṭaṅkābhyām saṇṭaṅkebhyaḥ
Genitivesaṇṭaṅkasya saṇṭaṅkayoḥ saṇṭaṅkānām
Locativesaṇṭaṅke saṇṭaṅkayoḥ saṇṭaṅkeṣu

Compound saṇṭaṅka -

Adverb -saṇṭaṅkam -saṇṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria