Declension table of ?saṇḍiśa

Deva

MasculineSingularDualPlural
Nominativesaṇḍiśaḥ saṇḍiśau saṇḍiśāḥ
Vocativesaṇḍiśa saṇḍiśau saṇḍiśāḥ
Accusativesaṇḍiśam saṇḍiśau saṇḍiśān
Instrumentalsaṇḍiśena saṇḍiśābhyām saṇḍiśaiḥ saṇḍiśebhiḥ
Dativesaṇḍiśāya saṇḍiśābhyām saṇḍiśebhyaḥ
Ablativesaṇḍiśāt saṇḍiśābhyām saṇḍiśebhyaḥ
Genitivesaṇḍiśasya saṇḍiśayoḥ saṇḍiśānām
Locativesaṇḍiśe saṇḍiśayoḥ saṇḍiśeṣu

Compound saṇḍiśa -

Adverb -saṇḍiśam -saṇḍiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria