Declension table of ?saḍḍa

Deva

MasculineSingularDualPlural
Nominativesaḍḍaḥ saḍḍau saḍḍāḥ
Vocativesaḍḍa saḍḍau saḍḍāḥ
Accusativesaḍḍam saḍḍau saḍḍān
Instrumentalsaḍḍena saḍḍābhyām saḍḍaiḥ saḍḍebhiḥ
Dativesaḍḍāya saḍḍābhyām saḍḍebhyaḥ
Ablativesaḍḍāt saḍḍābhyām saḍḍebhyaḥ
Genitivesaḍḍasya saḍḍayoḥ saḍḍānām
Locativesaḍḍe saḍḍayoḥ saḍḍeṣu

Compound saḍḍa -

Adverb -saḍḍam -saḍḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria