Declension table of ?sṛñjayī

Deva

FeminineSingularDualPlural
Nominativesṛñjayī sṛñjayyau sṛñjayyaḥ
Vocativesṛñjayi sṛñjayyau sṛñjayyaḥ
Accusativesṛñjayīm sṛñjayyau sṛñjayīḥ
Instrumentalsṛñjayyā sṛñjayībhyām sṛñjayībhiḥ
Dativesṛñjayyai sṛñjayībhyām sṛñjayībhyaḥ
Ablativesṛñjayyāḥ sṛñjayībhyām sṛñjayībhyaḥ
Genitivesṛñjayyāḥ sṛñjayyoḥ sṛñjayīnām
Locativesṛñjayyām sṛñjayyoḥ sṛñjayīṣu

Compound sṛñjayi - sṛñjayī -

Adverb -sṛñjayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria