Declension table of ?sṛtvara

Deva

NeuterSingularDualPlural
Nominativesṛtvaram sṛtvare sṛtvarāṇi
Vocativesṛtvara sṛtvare sṛtvarāṇi
Accusativesṛtvaram sṛtvare sṛtvarāṇi
Instrumentalsṛtvareṇa sṛtvarābhyām sṛtvaraiḥ
Dativesṛtvarāya sṛtvarābhyām sṛtvarebhyaḥ
Ablativesṛtvarāt sṛtvarābhyām sṛtvarebhyaḥ
Genitivesṛtvarasya sṛtvarayoḥ sṛtvarāṇām
Locativesṛtvare sṛtvarayoḥ sṛtvareṣu

Compound sṛtvara -

Adverb -sṛtvaram -sṛtvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria