Declension table of ?sṛtvara

Deva

MasculineSingularDualPlural
Nominativesṛtvaraḥ sṛtvarau sṛtvarāḥ
Vocativesṛtvara sṛtvarau sṛtvarāḥ
Accusativesṛtvaram sṛtvarau sṛtvarān
Instrumentalsṛtvareṇa sṛtvarābhyām sṛtvaraiḥ sṛtvarebhiḥ
Dativesṛtvarāya sṛtvarābhyām sṛtvarebhyaḥ
Ablativesṛtvarāt sṛtvarābhyām sṛtvarebhyaḥ
Genitivesṛtvarasya sṛtvarayoḥ sṛtvarāṇām
Locativesṛtvare sṛtvarayoḥ sṛtvareṣu

Compound sṛtvara -

Adverb -sṛtvaram -sṛtvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria