Declension table of ?sṛtajavā

Deva

FeminineSingularDualPlural
Nominativesṛtajavā sṛtajave sṛtajavāḥ
Vocativesṛtajave sṛtajave sṛtajavāḥ
Accusativesṛtajavām sṛtajave sṛtajavāḥ
Instrumentalsṛtajavayā sṛtajavābhyām sṛtajavābhiḥ
Dativesṛtajavāyai sṛtajavābhyām sṛtajavābhyaḥ
Ablativesṛtajavāyāḥ sṛtajavābhyām sṛtajavābhyaḥ
Genitivesṛtajavāyāḥ sṛtajavayoḥ sṛtajavānām
Locativesṛtajavāyām sṛtajavayoḥ sṛtajavāsu

Adverb -sṛtajavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria