Declension table of ?sṛtajava

Deva

MasculineSingularDualPlural
Nominativesṛtajavaḥ sṛtajavau sṛtajavāḥ
Vocativesṛtajava sṛtajavau sṛtajavāḥ
Accusativesṛtajavam sṛtajavau sṛtajavān
Instrumentalsṛtajavena sṛtajavābhyām sṛtajavaiḥ sṛtajavebhiḥ
Dativesṛtajavāya sṛtajavābhyām sṛtajavebhyaḥ
Ablativesṛtajavāt sṛtajavābhyām sṛtajavebhyaḥ
Genitivesṛtajavasya sṛtajavayoḥ sṛtajavānām
Locativesṛtajave sṛtajavayoḥ sṛtajaveṣu

Compound sṛtajava -

Adverb -sṛtajavam -sṛtajavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria