Declension table of ?sṛtañjaya

Deva

MasculineSingularDualPlural
Nominativesṛtañjayaḥ sṛtañjayau sṛtañjayāḥ
Vocativesṛtañjaya sṛtañjayau sṛtañjayāḥ
Accusativesṛtañjayam sṛtañjayau sṛtañjayān
Instrumentalsṛtañjayena sṛtañjayābhyām sṛtañjayaiḥ sṛtañjayebhiḥ
Dativesṛtañjayāya sṛtañjayābhyām sṛtañjayebhyaḥ
Ablativesṛtañjayāt sṛtañjayābhyām sṛtañjayebhyaḥ
Genitivesṛtañjayasya sṛtañjayayoḥ sṛtañjayānām
Locativesṛtañjaye sṛtañjayayoḥ sṛtañjayeṣu

Compound sṛtañjaya -

Adverb -sṛtañjayam -sṛtañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria