Declension table of sṛta

Deva

NeuterSingularDualPlural
Nominativesṛtam sṛte sṛtāni
Vocativesṛta sṛte sṛtāni
Accusativesṛtam sṛte sṛtāni
Instrumentalsṛtena sṛtābhyām sṛtaiḥ
Dativesṛtāya sṛtābhyām sṛtebhyaḥ
Ablativesṛtāt sṛtābhyām sṛtebhyaḥ
Genitivesṛtasya sṛtayoḥ sṛtānām
Locativesṛte sṛtayoḥ sṛteṣu

Compound sṛta -

Adverb -sṛtam -sṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria