Declension table of ?sṛprakarasna

Deva

NeuterSingularDualPlural
Nominativesṛprakarasnam sṛprakarasne sṛprakarasnāni
Vocativesṛprakarasna sṛprakarasne sṛprakarasnāni
Accusativesṛprakarasnam sṛprakarasne sṛprakarasnāni
Instrumentalsṛprakarasnena sṛprakarasnābhyām sṛprakarasnaiḥ
Dativesṛprakarasnāya sṛprakarasnābhyām sṛprakarasnebhyaḥ
Ablativesṛprakarasnāt sṛprakarasnābhyām sṛprakarasnebhyaḥ
Genitivesṛprakarasnasya sṛprakarasnayoḥ sṛprakarasnānām
Locativesṛprakarasne sṛprakarasnayoḥ sṛprakarasneṣu

Compound sṛprakarasna -

Adverb -sṛprakarasnam -sṛprakarasnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria