Declension table of ?sṛpradānu

Deva

MasculineSingularDualPlural
Nominativesṛpradānuḥ sṛpradānū sṛpradānavaḥ
Vocativesṛpradāno sṛpradānū sṛpradānavaḥ
Accusativesṛpradānum sṛpradānū sṛpradānūn
Instrumentalsṛpradānunā sṛpradānubhyām sṛpradānubhiḥ
Dativesṛpradānave sṛpradānubhyām sṛpradānubhyaḥ
Ablativesṛpradānoḥ sṛpradānubhyām sṛpradānubhyaḥ
Genitivesṛpradānoḥ sṛpradānvoḥ sṛpradānūnām
Locativesṛpradānau sṛpradānvoḥ sṛpradānuṣu

Compound sṛpradānu -

Adverb -sṛpradānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria