Declension table of ?sṛpāṭī

Deva

FeminineSingularDualPlural
Nominativesṛpāṭī sṛpāṭyau sṛpāṭyaḥ
Vocativesṛpāṭi sṛpāṭyau sṛpāṭyaḥ
Accusativesṛpāṭīm sṛpāṭyau sṛpāṭīḥ
Instrumentalsṛpāṭyā sṛpāṭībhyām sṛpāṭībhiḥ
Dativesṛpāṭyai sṛpāṭībhyām sṛpāṭībhyaḥ
Ablativesṛpāṭyāḥ sṛpāṭībhyām sṛpāṭībhyaḥ
Genitivesṛpāṭyāḥ sṛpāṭyoḥ sṛpāṭīnām
Locativesṛpāṭyām sṛpāṭyoḥ sṛpāṭīṣu

Compound sṛpāṭi - sṛpāṭī -

Adverb -sṛpāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria