Declension table of ?sṛpāṭa

Deva

MasculineSingularDualPlural
Nominativesṛpāṭaḥ sṛpāṭau sṛpāṭāḥ
Vocativesṛpāṭa sṛpāṭau sṛpāṭāḥ
Accusativesṛpāṭam sṛpāṭau sṛpāṭān
Instrumentalsṛpāṭena sṛpāṭābhyām sṛpāṭaiḥ sṛpāṭebhiḥ
Dativesṛpāṭāya sṛpāṭābhyām sṛpāṭebhyaḥ
Ablativesṛpāṭāt sṛpāṭābhyām sṛpāṭebhyaḥ
Genitivesṛpāṭasya sṛpāṭayoḥ sṛpāṭānām
Locativesṛpāṭe sṛpāṭayoḥ sṛpāṭeṣu

Compound sṛpāṭa -

Adverb -sṛpāṭam -sṛpāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria