Declension table of sṛmara

Deva

MasculineSingularDualPlural
Nominativesṛmaraḥ sṛmarau sṛmarāḥ
Vocativesṛmara sṛmarau sṛmarāḥ
Accusativesṛmaram sṛmarau sṛmarān
Instrumentalsṛmareṇa sṛmarābhyām sṛmaraiḥ sṛmarebhiḥ
Dativesṛmarāya sṛmarābhyām sṛmarebhyaḥ
Ablativesṛmarāt sṛmarābhyām sṛmarebhyaḥ
Genitivesṛmarasya sṛmarayoḥ sṛmarāṇām
Locativesṛmare sṛmarayoḥ sṛmareṣu

Compound sṛmara -

Adverb -sṛmaram -sṛmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria