Declension table of sṛkviṇī

Deva

FeminineSingularDualPlural
Nominativesṛkviṇī sṛkviṇyau sṛkviṇyaḥ
Vocativesṛkviṇi sṛkviṇyau sṛkviṇyaḥ
Accusativesṛkviṇīm sṛkviṇyau sṛkviṇīḥ
Instrumentalsṛkviṇyā sṛkviṇībhyām sṛkviṇībhiḥ
Dativesṛkviṇyai sṛkviṇībhyām sṛkviṇībhyaḥ
Ablativesṛkviṇyāḥ sṛkviṇībhyām sṛkviṇībhyaḥ
Genitivesṛkviṇyāḥ sṛkviṇyoḥ sṛkviṇīnām
Locativesṛkviṇyām sṛkviṇyoḥ sṛkviṇīṣu

Compound sṛkviṇi - sṛkviṇī -

Adverb -sṛkviṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria