Declension table of sṛkvan

Deva

MasculineSingularDualPlural
Nominativesṛkvā sṛkvāṇau sṛkvāṇaḥ
Vocativesṛkvan sṛkvāṇau sṛkvāṇaḥ
Accusativesṛkvāṇam sṛkvāṇau sṛkvaṇaḥ
Instrumentalsṛkvaṇā sṛkvabhyām sṛkvabhiḥ
Dativesṛkvaṇe sṛkvabhyām sṛkvabhyaḥ
Ablativesṛkvaṇaḥ sṛkvabhyām sṛkvabhyaḥ
Genitivesṛkvaṇaḥ sṛkvaṇoḥ sṛkvaṇām
Locativesṛkvaṇi sṛkvaṇoḥ sṛkvasu

Compound sṛkva -

Adverb -sṛkvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria