Declension table of sṛkva

Deva

NeuterSingularDualPlural
Nominativesṛkvam sṛkve sṛkvāṇi
Vocativesṛkva sṛkve sṛkvāṇi
Accusativesṛkvam sṛkve sṛkvāṇi
Instrumentalsṛkveṇa sṛkvābhyām sṛkvaiḥ
Dativesṛkvāya sṛkvābhyām sṛkvebhyaḥ
Ablativesṛkvāt sṛkvābhyām sṛkvebhyaḥ
Genitivesṛkvasya sṛkvayoḥ sṛkvāṇām
Locativesṛkve sṛkvayoḥ sṛkveṣu

Compound sṛkva -

Adverb -sṛkvam -sṛkvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria