Declension table of sṛkva

Deva

MasculineSingularDualPlural
Nominativesṛkvaḥ sṛkvau sṛkvāḥ
Vocativesṛkva sṛkvau sṛkvāḥ
Accusativesṛkvam sṛkvau sṛkvān
Instrumentalsṛkveṇa sṛkvābhyām sṛkvaiḥ sṛkvebhiḥ
Dativesṛkvāya sṛkvābhyām sṛkvebhyaḥ
Ablativesṛkvāt sṛkvābhyām sṛkvebhyaḥ
Genitivesṛkvasya sṛkvayoḥ sṛkvāṇām
Locativesṛkve sṛkvayoḥ sṛkveṣu

Compound sṛkva -

Adverb -sṛkvam -sṛkvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria