Declension table of ?sṛkavat

Deva

NeuterSingularDualPlural
Nominativesṛkavat sṛkavantī sṛkavatī sṛkavanti
Vocativesṛkavat sṛkavantī sṛkavatī sṛkavanti
Accusativesṛkavat sṛkavantī sṛkavatī sṛkavanti
Instrumentalsṛkavatā sṛkavadbhyām sṛkavadbhiḥ
Dativesṛkavate sṛkavadbhyām sṛkavadbhyaḥ
Ablativesṛkavataḥ sṛkavadbhyām sṛkavadbhyaḥ
Genitivesṛkavataḥ sṛkavatoḥ sṛkavatām
Locativesṛkavati sṛkavatoḥ sṛkavatsu

Adverb -sṛkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria