Declension table of ?sṛkāvinī

Deva

FeminineSingularDualPlural
Nominativesṛkāvinī sṛkāvinyau sṛkāvinyaḥ
Vocativesṛkāvini sṛkāvinyau sṛkāvinyaḥ
Accusativesṛkāvinīm sṛkāvinyau sṛkāvinīḥ
Instrumentalsṛkāvinyā sṛkāvinībhyām sṛkāvinībhiḥ
Dativesṛkāvinyai sṛkāvinībhyām sṛkāvinībhyaḥ
Ablativesṛkāvinyāḥ sṛkāvinībhyām sṛkāvinībhyaḥ
Genitivesṛkāvinyāḥ sṛkāvinyoḥ sṛkāvinīnām
Locativesṛkāvinyām sṛkāvinyoḥ sṛkāvinīṣu

Compound sṛkāvini - sṛkāvinī -

Adverb -sṛkāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria