Declension table of ?sṛkāvat

Deva

MasculineSingularDualPlural
Nominativesṛkāvān sṛkāvantau sṛkāvantaḥ
Vocativesṛkāvan sṛkāvantau sṛkāvantaḥ
Accusativesṛkāvantam sṛkāvantau sṛkāvataḥ
Instrumentalsṛkāvatā sṛkāvadbhyām sṛkāvadbhiḥ
Dativesṛkāvate sṛkāvadbhyām sṛkāvadbhyaḥ
Ablativesṛkāvataḥ sṛkāvadbhyām sṛkāvadbhyaḥ
Genitivesṛkāvataḥ sṛkāvatoḥ sṛkāvatām
Locativesṛkāvati sṛkāvatoḥ sṛkāvatsu

Compound sṛkāvat -

Adverb -sṛkāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria