Declension table of ?sṛkāhastā

Deva

FeminineSingularDualPlural
Nominativesṛkāhastā sṛkāhaste sṛkāhastāḥ
Vocativesṛkāhaste sṛkāhaste sṛkāhastāḥ
Accusativesṛkāhastām sṛkāhaste sṛkāhastāḥ
Instrumentalsṛkāhastayā sṛkāhastābhyām sṛkāhastābhiḥ
Dativesṛkāhastāyai sṛkāhastābhyām sṛkāhastābhyaḥ
Ablativesṛkāhastāyāḥ sṛkāhastābhyām sṛkāhastābhyaḥ
Genitivesṛkāhastāyāḥ sṛkāhastayoḥ sṛkāhastānām
Locativesṛkāhastāyām sṛkāhastayoḥ sṛkāhastāsu

Adverb -sṛkāhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria