Declension table of ?sṛkaṇḍu

Deva

MasculineSingularDualPlural
Nominativesṛkaṇḍuḥ sṛkaṇḍū sṛkaṇḍavaḥ
Vocativesṛkaṇḍo sṛkaṇḍū sṛkaṇḍavaḥ
Accusativesṛkaṇḍum sṛkaṇḍū sṛkaṇḍūn
Instrumentalsṛkaṇḍunā sṛkaṇḍubhyām sṛkaṇḍubhiḥ
Dativesṛkaṇḍave sṛkaṇḍubhyām sṛkaṇḍubhyaḥ
Ablativesṛkaṇḍoḥ sṛkaṇḍubhyām sṛkaṇḍubhyaḥ
Genitivesṛkaṇḍoḥ sṛkaṇḍvoḥ sṛkaṇḍūnām
Locativesṛkaṇḍau sṛkaṇḍvoḥ sṛkaṇḍuṣu

Compound sṛkaṇḍu -

Adverb -sṛkaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria