Declension table of ?sṛkaṇḍu

Deva

FeminineSingularDualPlural
Nominativesṛkaṇḍuḥ sṛkaṇḍū sṛkaṇḍavaḥ
Vocativesṛkaṇḍo sṛkaṇḍū sṛkaṇḍavaḥ
Accusativesṛkaṇḍum sṛkaṇḍū sṛkaṇḍūḥ
Instrumentalsṛkaṇḍvā sṛkaṇḍubhyām sṛkaṇḍubhiḥ
Dativesṛkaṇḍvai sṛkaṇḍave sṛkaṇḍubhyām sṛkaṇḍubhyaḥ
Ablativesṛkaṇḍvāḥ sṛkaṇḍoḥ sṛkaṇḍubhyām sṛkaṇḍubhyaḥ
Genitivesṛkaṇḍvāḥ sṛkaṇḍoḥ sṛkaṇḍvoḥ sṛkaṇḍūnām
Locativesṛkaṇḍvām sṛkaṇḍau sṛkaṇḍvoḥ sṛkaṇḍuṣu

Compound sṛkaṇḍu -

Adverb -sṛkaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria