Declension table of sṛka

Deva

MasculineSingularDualPlural
Nominativesṛkaḥ sṛkau sṛkāḥ
Vocativesṛka sṛkau sṛkāḥ
Accusativesṛkam sṛkau sṛkān
Instrumentalsṛkeṇa sṛkābhyām sṛkaiḥ sṛkebhiḥ
Dativesṛkāya sṛkābhyām sṛkebhyaḥ
Ablativesṛkāt sṛkābhyām sṛkebhyaḥ
Genitivesṛkasya sṛkayoḥ sṛkāṇām
Locativesṛke sṛkayoḥ sṛkeṣu

Compound sṛka -

Adverb -sṛkam -sṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria