Declension table of ?sṛjaya

Deva

MasculineSingularDualPlural
Nominativesṛjayaḥ sṛjayau sṛjayāḥ
Vocativesṛjaya sṛjayau sṛjayāḥ
Accusativesṛjayam sṛjayau sṛjayān
Instrumentalsṛjayena sṛjayābhyām sṛjayaiḥ sṛjayebhiḥ
Dativesṛjayāya sṛjayābhyām sṛjayebhyaḥ
Ablativesṛjayāt sṛjayābhyām sṛjayebhyaḥ
Genitivesṛjayasya sṛjayayoḥ sṛjayānām
Locativesṛjaye sṛjayayoḥ sṛjayeṣu

Compound sṛjaya -

Adverb -sṛjayam -sṛjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria