Declension table of ?sṛjavāna

Deva

MasculineSingularDualPlural
Nominativesṛjavānaḥ sṛjavānau sṛjavānāḥ
Vocativesṛjavāna sṛjavānau sṛjavānāḥ
Accusativesṛjavānam sṛjavānau sṛjavānān
Instrumentalsṛjavānena sṛjavānābhyām sṛjavānaiḥ sṛjavānebhiḥ
Dativesṛjavānāya sṛjavānābhyām sṛjavānebhyaḥ
Ablativesṛjavānāt sṛjavānābhyām sṛjavānebhyaḥ
Genitivesṛjavānasya sṛjavānayoḥ sṛjavānānām
Locativesṛjavāne sṛjavānayoḥ sṛjavāneṣu

Compound sṛjavāna -

Adverb -sṛjavānam -sṛjavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria