Declension table of ?sṛjati

Deva

MasculineSingularDualPlural
Nominativesṛjatiḥ sṛjatī sṛjatayaḥ
Vocativesṛjate sṛjatī sṛjatayaḥ
Accusativesṛjatim sṛjatī sṛjatīn
Instrumentalsṛjatinā sṛjatibhyām sṛjatibhiḥ
Dativesṛjataye sṛjatibhyām sṛjatibhyaḥ
Ablativesṛjateḥ sṛjatibhyām sṛjatibhyaḥ
Genitivesṛjateḥ sṛjatyoḥ sṛjatīnām
Locativesṛjatau sṛjatyoḥ sṛjatiṣu

Compound sṛjati -

Adverb -sṛjati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria