Declension table of ?sṛjāna

Deva

NeuterSingularDualPlural
Nominativesṛjānam sṛjāne sṛjānāni
Vocativesṛjāna sṛjāne sṛjānāni
Accusativesṛjānam sṛjāne sṛjānāni
Instrumentalsṛjānena sṛjānābhyām sṛjānaiḥ
Dativesṛjānāya sṛjānābhyām sṛjānebhyaḥ
Ablativesṛjānāt sṛjānābhyām sṛjānebhyaḥ
Genitivesṛjānasya sṛjānayoḥ sṛjānānām
Locativesṛjāne sṛjānayoḥ sṛjāneṣu

Compound sṛjāna -

Adverb -sṛjānam -sṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria