Declension table of ?sṛjāna

Deva

MasculineSingularDualPlural
Nominativesṛjānaḥ sṛjānau sṛjānāḥ
Vocativesṛjāna sṛjānau sṛjānāḥ
Accusativesṛjānam sṛjānau sṛjānān
Instrumentalsṛjānena sṛjānābhyām sṛjānaiḥ sṛjānebhiḥ
Dativesṛjānāya sṛjānābhyām sṛjānebhyaḥ
Ablativesṛjānāt sṛjānābhyām sṛjānebhyaḥ
Genitivesṛjānasya sṛjānayoḥ sṛjānānām
Locativesṛjāne sṛjānayoḥ sṛjāneṣu

Compound sṛjāna -

Adverb -sṛjānam -sṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria