Declension table of ?sṛgavat

Deva

MasculineSingularDualPlural
Nominativesṛgavān sṛgavantau sṛgavantaḥ
Vocativesṛgavan sṛgavantau sṛgavantaḥ
Accusativesṛgavantam sṛgavantau sṛgavataḥ
Instrumentalsṛgavatā sṛgavadbhyām sṛgavadbhiḥ
Dativesṛgavate sṛgavadbhyām sṛgavadbhyaḥ
Ablativesṛgavataḥ sṛgavadbhyām sṛgavadbhyaḥ
Genitivesṛgavataḥ sṛgavatoḥ sṛgavatām
Locativesṛgavati sṛgavatoḥ sṛgavatsu

Compound sṛgavat -

Adverb -sṛgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria