Declension table of ?sṛgāyin

Deva

MasculineSingularDualPlural
Nominativesṛgāyī sṛgāyiṇau sṛgāyiṇaḥ
Vocativesṛgāyin sṛgāyiṇau sṛgāyiṇaḥ
Accusativesṛgāyiṇam sṛgāyiṇau sṛgāyiṇaḥ
Instrumentalsṛgāyiṇā sṛgāyibhyām sṛgāyibhiḥ
Dativesṛgāyiṇe sṛgāyibhyām sṛgāyibhyaḥ
Ablativesṛgāyiṇaḥ sṛgāyibhyām sṛgāyibhyaḥ
Genitivesṛgāyiṇaḥ sṛgāyiṇoḥ sṛgāyiṇām
Locativesṛgāyiṇi sṛgāyiṇoḥ sṛgāyiṣu

Compound sṛgāyi -

Adverb -sṛgāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria