Declension table of ?sṛgālinī

Deva

FeminineSingularDualPlural
Nominativesṛgālinī sṛgālinyau sṛgālinyaḥ
Vocativesṛgālini sṛgālinyau sṛgālinyaḥ
Accusativesṛgālinīm sṛgālinyau sṛgālinīḥ
Instrumentalsṛgālinyā sṛgālinībhyām sṛgālinībhiḥ
Dativesṛgālinyai sṛgālinībhyām sṛgālinībhyaḥ
Ablativesṛgālinyāḥ sṛgālinībhyām sṛgālinībhyaḥ
Genitivesṛgālinyāḥ sṛgālinyoḥ sṛgālinīnām
Locativesṛgālinyām sṛgālinyoḥ sṛgālinīṣu

Compound sṛgālini - sṛgālinī -

Adverb -sṛgālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria