Declension table of ?sṛgālavadana

Deva

MasculineSingularDualPlural
Nominativesṛgālavadanaḥ sṛgālavadanau sṛgālavadanāḥ
Vocativesṛgālavadana sṛgālavadanau sṛgālavadanāḥ
Accusativesṛgālavadanam sṛgālavadanau sṛgālavadanān
Instrumentalsṛgālavadanena sṛgālavadanābhyām sṛgālavadanaiḥ sṛgālavadanebhiḥ
Dativesṛgālavadanāya sṛgālavadanābhyām sṛgālavadanebhyaḥ
Ablativesṛgālavadanāt sṛgālavadanābhyām sṛgālavadanebhyaḥ
Genitivesṛgālavadanasya sṛgālavadanayoḥ sṛgālavadanānām
Locativesṛgālavadane sṛgālavadanayoḥ sṛgālavadaneṣu

Compound sṛgālavadana -

Adverb -sṛgālavadanam -sṛgālavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria