Declension table of ?sṛgālarūpa

Deva

MasculineSingularDualPlural
Nominativesṛgālarūpaḥ sṛgālarūpau sṛgālarūpāḥ
Vocativesṛgālarūpa sṛgālarūpau sṛgālarūpāḥ
Accusativesṛgālarūpam sṛgālarūpau sṛgālarūpān
Instrumentalsṛgālarūpeṇa sṛgālarūpābhyām sṛgālarūpaiḥ sṛgālarūpebhiḥ
Dativesṛgālarūpāya sṛgālarūpābhyām sṛgālarūpebhyaḥ
Ablativesṛgālarūpāt sṛgālarūpābhyām sṛgālarūpebhyaḥ
Genitivesṛgālarūpasya sṛgālarūpayoḥ sṛgālarūpāṇām
Locativesṛgālarūpe sṛgālarūpayoḥ sṛgālarūpeṣu

Compound sṛgālarūpa -

Adverb -sṛgālarūpam -sṛgālarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria